top of page

तुथ

तुथ

वाजसनेयिसंहितायाः ५.३१ कथनमस्ति – तुथो असि विश्ववेदाः। अयं कथनं ब्राह्मणाच्छंसी संज्ञकस्य ऋत्विजस्य प्रकृतिं निरूपयति। सः द्विनामा अस्ति – तुथः एवं विश्ववेदाः। वायुपुराणे २९.२८ अस्य कथनस्य रूपमस्ति – तथाग्निर्विश्वदेवस्तु ब्रह्मस्थाने स उच्यते। ब्रह्माण्डपुराणे १.२.१२.२९ अस्य रूपमस्ति - ततोऽग्निर्वैश्वदेवस्तु ब्राह्मणाच्छंसिरुच्यते। अत्र संदेहं भवति यत् तुथस्य स्थाने वायुपुराणे यः तथा शब्दः अस्ति, तत् पाठभ्रंशः अस्ति अथवा तुथशब्दस्य व्याख्या अस्ति। तथाशब्दस्य तात्पर्यं अस्ति – यथा तत्र भवति, तथैव अत्रापि। न कोपि परिवर्तनं अस्ति। काठकसंहितायाः २८.४ कथनमस्ति यत् सत्यं वै तुथो विश्ववेदाः। संभावना अस्ति यत् तुथशब्दः ऋतुथाशब्दस्य परोक्षरूपमस्ति। ऋ अक्षरः अनिरुक्तमस्ति। ऋतुथा स्थित्यां घटनायाः रूपं कालानुसारेण परिवर्तयति। वैदिकवाङ्मये ऋतुथाशब्दस्य व्याख्या सत्यशब्देन क्रियते। सत्यशब्दे घटनायाः रूपं कालानुसारेण न परिवर्तयति। शतपथब्राह्मणे ४, ३, ४, १५ तुथशब्दस्य व्याख्या ब्रह्म वै तुथः इति अस्ति।

संदर्भाः

१. शुक्रामन्थी ग्रहः -- तुथोऽसि जनधाया , देवास्त्वा शुक्रपाः प्रणयन्तु , तुथोऽसि जनधाया , देवास्त्वा मन्थिपाः प्रणयन्तु। मै १, ३, १२

२. तुथो ऽसि विश्ववेदाः(इति ब्राह्मणाच्छंसी) । तैसं १, ३, ३, १; मै १,२,१२; काठ २, १३; क २, ७ ॥

३.  दक्षिणाहोमकथनम् -- तुथो वो विश्ववेदा वि भजत्व् इत्य् आह तुथो ह स्म वै विश्ववेदा देवानां दक्षिणा वि भजति। तैसं ६, ६, १, २

४. तुथो वो विश्ववेदा विभजत्विति । ब्रह्म वै तुथस्तदेना ब्रह्मणा विभजति ब्रह्म वै दक्षिणीयं चादक्षिणीयं च वेद । माश ४, ३, ४, १५

५. तुथो वो विश्ववेदा विभजत्विति सत्यं वै तुथो विश्ववेदास्सत्येनैवैनान् ब्रह्मणा विभजति -  काठ २८,४; क ४४,४॥

तुथो वो विश्ववेदा विभजत्व् इति , एष वै तुथो विश्ववेदा यदग्नि , रेष वै तं वेद यो दक्षिणीयो, योऽदक्षिणीय ,- मै ४.८.२ 

Vision

bottom of page