top of page

ज्योतिस्

१. अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रस्सूर्यो ज्योतिर्ज्योतिस्सूर्यः । काठ ४०, ६

२. अथो हास्यैतान्येव (हैषामेता । जै २, ४३३] ) पञ्च ज्योतींषीद्धान्येषु लोकेषु

दीप्यन्ते । अग्निः पृथिव्यां वायुरन्तरिक्ष आदित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युदप्सु । अग्निर् एव रथन्तरस्य वायुर् वामदेव्यस्यादित्यो बृहतश् चन्द्रमा गायत्रस्य विद्युद् यज्ञायज्ञीयस्य।-जै १, २९२, २,४३३

३. अयं वै ( भू-) लोको ज्योतिरन्तरिक्षं गौरसा एवायुः । काठ ३३, ३; ऐ ४, १५; जै २,३१७ (तु. तां ४, १,७)।

४. स्वर्ण ज्योतिः स्वाहेति । अयमग्निर्ज्योतिस्तं पुनरिह दधाति । माश ९, ४,२, २२

५. शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहीत्यसौ वाव ज्योतिस्तेन सूर्यं नातिशंसति । ऐ ४, १०; १५ ।

६. अहर्ज्योतिः । माश १०, २, ६, १६ ।

७. गौर् आयुर् अस्कन्दत्। ततो ज्योतिर् अजायत। अयं वै लोक आयुर् असौ गौर् इदम् एवान्तरिक्षं ज्योतिः। जै २, १६६; ४३९ ।

८. इयं (पृथिवी) वाव (वै [तां. ) ज्योतिः अन्तरिक्षं गौर् असाव् आयुः । तैसं ७, २, ४, २; तां १६, १, ७  

९. उद् वयं तमसस् परि सुवः पश्यन्तो ज्योतिर् उत्तरम्। देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम्॥ इत्य् एतां जपन्न् उदैति।एतद्ध ज्योतिरुत्तमं य एष ( सूर्यः) तपति । जै २,६८

१०. एतद्ध वाव सर्वेषु लोकेषु ज्योतिर्यद्धिरण्यम् । जै १, ८० (तु. कौ २५,३;९)।

११. एतद्वै प्रज्ञातं देवतीर्थं यज्ज्योतिरतिरात्रः । जै २,३०५।

१२. चत्वार्यु ह वै देवानामाविष्टमानावतिज्योतींष्यग्निः पृथिव्यामादित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युदप्सु । जै २, ३३३

अपां वा एतन्मध्याज् ज्योतिरजायत । ज्योतिः प्रवर्ग्यः । तैआ ५, १०, ४

१४. ज्योतिरिति नक्षत्रेषु । तैआ ९, १०, ३; तैउ ३, १०, ३ ।

१५. ज्योतिर्वामम् । तैसं ५, ५, ३, ४ ।

१६. ज्योतिर्वै यज्ञः । काठ ३१, ११; ३२, ५; क ४७, ११।

१७. ज्योतिर्वै (+ शुक्रं !ऐ. ) हिरण्यम् । तैसं ५, ५, ३, ४; ऐ ७, १२; गो २, ५, ८; तां ६,६,१०; १८, ७-८; तै १, ४, ४, १; माश ६, ७, १,२; ७, ४, १, १५, (तु. गो १, २,२१; माश ४, ३,४, २१)।

१८. ज्योतिर्हि स्वर्गो लोकः । मै १, ४, ७ ।

१९. ज्योतिश्च मे सुवश्च मे ( यज्ञेन कल्पताम् ) । तैसं ४, ७, १, १ ।

२०. ज्योतिषे हिङ्कुरु..... इति पुरस्तान्माध्यन्दिनस्य पवमानस्य वदेत् । मै ४, २, ४ ।

२१. असुर्या वै रात्रिर्ज्योतिषैव तमस्तरति। मै १,८,६;

अथो ज्योतिषैव तमस्तरति- मैसं ३,९,३

२२. ज्योतिस्तद्यत् साम, ज्योतिस्तद्यद् देवता । जै १,७६ ।

२३. त्रीणि ज्योतीꣳषि सचते स षोडशी । काठसंक १०५:१६ ।

२४. दिवि ते बृहद्भा इत्याह सुवर्गं एवास्मै लोके ज्योतिर्दधाति । तैसं ३, ४, ३,६ । २५. अयं चै लोको ज्योतिः प्रजा ज्योतिरिममेव तल्लोकं पश्यन्तोऽभिवदन्त आयन्ति। काठ ३३,७

आयुर्मे पाहि ज्योतिर्मे यच्छेति प्राणो वै ज्योतिः प्राणं मे यच्छेत्येवैतदाह - माश ८,३, २, १४

२६. यत्ते सोम दिवि ज्योतिर्यत् पृथिव्याꣳ यदुरा अन्तरिक्षे तेनास्मै यज्ञपतय उरु राये कृधि । मै १,३,३।

२७. यथाऽमूनि त्रीणि ज्योतीँष्येवमिमानि पुरुषे त्रीणि ज्योतीँषि यथाऽसौ दिव्यादित्य एवमिदं शिरसि चक्षुर्यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयं, यथाऽयमग्निः पृथिव्यामेवमिदमुपस्थे रेतः । शांआ ७,४ ।

२८. यद्धिरण्यशल्कैः प्रोक्षति, ज्योतिषैवास्मै संवत्सरं विवासयति । काठ २१, ६।

२९. या पृषती तां पिशङ्गी ताꣳ सारङ्गी तां कल्माषी, तां पृश्निस्ताꣳ श्वेता। तन्मरुता उदाजन्त ज्योतिर्नाम रूपं पशूनाम् । मै ४, २, ४।।

३०. येन देवा ज्योतिषोर्ध्वा उदायन् येनादित्या वसवो येन रुद्राः येनाङ्गिरसो महिमानमानशुस्तेनैतु यजमानस्स्वस्ति । काठ ३८.१३ ।

३१.  ज्योतिर्मे यच्छेत्युत्तमां ज्योतिरेवोत्तमं दधाति तस्माद्वाक् प्राणानां ज्योतिरुत्तमम् । काठ २०, ११

३२. विराजा ज्योतिषा सह (घर्मो विभाति)। मै ४,९,१३; तैआ ४, २१,१ ।

३३. सं ज्योतिषाभूमेति सं देवैरभूमेत्येवैतदाह । माश १, ९,३,१४ ।

३४. सं त्वमग्ने दिव्येन ज्योतिषा भाहि समन्तरिक्ष्येण सं पार्थिवेन । क ६,३ ।

३५. सुवर्गो वै लोको ज्योतिः । तै १, २,२,२ ।

३६. सुवर्वै पूर्वमहर्ज्योतिरुत्तरम् । जै २,२३७ ।

३७. हिङ्कारेण वै ज्योतिषा देवास्त्रिवृते ब्रह्मवर्चसाय ज्योतिरदधुः । जै १,६६ ।

३८. हिरण्यं सम्प्रदायं षोडशिना स्तुवन्ति । षोडशिनमेव तज्ज्योतिष्मन्तं कुर्वन्ति । जै १.२०५ ।

घर्मः शिरस् , तदयमग्निः .....अर्को ज्योतिस्तदयमग्निः.... वातः प्राणः , तदयमग्निः – मै १.६.२

ज्योतिर्वा अग्निः तमो रात्रिर् यत् नक्तम् उपतिष्ठते ज्योतिषैव तमस् तरति । – तैसं १.५.९.५

पृष्ठे पृथिव्यास्सीद, भासान्तरिक्षमापृण, ज्योतिषा दिवमुत्तभान, तेजसा दिश उद्दृꣳह। - काठ १८.४

आपो वा अन्नम्। ज्योतिरन्नादम्। अप्सु ज्योतिः प्रतिष्ठितम्। ज्योतिष्यापः प्रतिष्ठिताः – तैआ ९.८, तैउ ३.८

अपां वा एतन्मध्याज्ज्योतिरजायत – तैआ ५.१०.४

असौ वा आदित्यो ज्योतिरुत्तमम् – तैसं ५.१.८.६

असौ वा आदित्यो ज्योतिर्वैश्वानम् – मै ३.९.१

ज्योतिर्वै गायत्री – तैसं ७.५.१.५, कौ १७.६, तां १३.७.२

चक्षुर् ज्योतिः – काठ २०.११, क ३१.१३, जै १.१०२

विराट् छन्दसां ज्योतिः – तैसं ५.३.२.३, काठ २०.११, क ३१.१३, तां १०.२.२

तमसो मा ज्योतिर्गमयेति। मृत्युर्वै तमो ज्योतिरमृतं – माश १४.४.१.३२

प्रजापतिः प्रजया संरराणस् त्रीणि ज्योतींषि सचते स षोडशी॥ इति षोडशिग्रहम् अवेक्षते॥ - जैब्रा १.२०५

प्रजापतिः प्रजया सम्विदानस्त्रीणि ज्योतीं षि सचते स षोडशी इत्युद्गाता ग्रहमवेक्षते
ज्योतिष्मानस्य षोडशी भवति य एवं वेद – तांब्रा. १२.१३.३२

ज्योतिष्टोम

१. अथ यदेनमूर्ध्वं सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्ज्योतिःस्तोमस्तं ज्योतिःस्तोमं सन्तं

bottom of page