top of page

जह्नु

टिप्पणी – राजर्षि जह्नु सर्वमेध यज्ञ  में रत थे कि गंगा ने उनका यज्ञस्थल प्लावित कर दिया, इस उद्देश्य से कि जह्नु उसके पति बन जाएं। लेकिन जह्नु ने यह स्वीकार नहीं किया और गंगा का पान कर लिया। फिर ऋषियों के आग्रह पर अपनी पुत्री के रूप में उसका कर्ण से निष्कासन किया। जह्नु की निरुक्ति इस प्रकार की गई है कि द्विवचन वाले जह(त्यागना) में लोप करने पर जह्नु शब्द सिद्ध होता है(जहातेर्द्वे अन्त्यलोपश्च – उणादिकोश 3.36, होर्द्वे लोपश्च - दण्डनाथनारायणवृत्ति 2.1.75)। ऐतरेय ब्राह्मण 7.18 से संकेत मिलता है कि जह्नुओं में दैव व वेद दोनों सम्मिलित हैं। दैव और पुरुषार्थ दोनों से दोषों का निष्कासन करने वाला जह्नु कहलाएगा। लेकिन यह कथन जह्नु की पौराणिक कथा की व्याख्या करता प्रतीत नहीं होता। जह्नु की कथा की व्याख्या तभी की जा सकती है जब जह्नु की कथा के साथ जुहू नामक यज्ञ पात्र के गुणों पर विचार किया जाए।

 १३.४.१.[६]

तमेते चत्वार ऋत्विजः प्राश्नन्ति  तेषामुक्तं ब्राह्मणं तेभ्यश्चत्वारि सहस्राणि ददाति सर्वं वै सहस्रं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै चत्वारि च सुवर्णानि शतमानानि हिरण्यानि तस्यो एवोक्तम्

 

 

उपरोक्त चित्र माध्यन्दिन शतपथ ब्राह्मण(सायण भाष्य सहित) की भूमिका से साभार उद्धृत किया गया है।

“खादिरो बाहुमात्रस्तु जुहूस्रुक्संज्ञकः स्रुवः।अरत्निमात्रो हंसास्यो वर्तुलोऽङ्गुष्ठपर्ववत्। अर्धपर्वप्रणाल्या च युक्तो नासाकृतिर्भवेत्। उपभृत्स्रुक् ध्रुवा स्रुक् च पुष्करस्रुक् तथैव च। अग्निहोत्रस्य हवनी तथा वैकङ्कतः स्रुवः। एते चान्ये च बहवः स्रुवभेदाः प्रकीर्तिताः। वर्तुलास्याः शङ्कुमुखाः पर्वखाताः समानकाः॥“

 

जब जूहू स्रुक् द्वारा आज्य की आहुति देनी होती है तो उपभृत् स्रुक् से एकाधिक बार जुहू में आज्य का ग्रहण किया जाता है और तब आहुति दी जाती है। जैसा कि ऊपर चित्र में दिखाया गया है, सभी स्रुक् हंसमुख आकृति की हैं। हंस से तात्पर्य है कि जो नीर-क्षीर का विवेक कर सके। वाजसनेयि माध्यन्दिन संहिता १९.७३-७४ का कथन है – अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङाङ्गिरसो धिया। - - - सोममद्भ्यो व्यपिबच्छन्दसा हँँसः शुचिषत्। - - - अर्थात् क्रौंच पक्षी जल से क्षीर का पान कर लेता है, हंस जल से सोम का पान कर लेता है। यही विशेषता स्रुक् पात्रों की भी है। जुहू नामक स्रुक् आज्य हेतु होती है, उपभृत् नामक स्रुक् पृषदाज्य(पृषत् अर्थात् चितकबरा, अर्धशुद्ध) हेतु होती है(आपस्तम्ब श्रौत सूत्र ७.८.७, ७.९.५, ७.२६.१२, ८.२.२०)। जब पुराणों में जह्नु की कथा में गंगा द्वारा जह्नु के यज्ञस्थल का आप्लावन करने का उल्लेख आता है तो गंगा से तात्पर्य पृषदाज्य से, अशुद्ध आज्य से हो सकता है। जुहू नामक पात्र इस पृषदाज्य का शोधन करता है। स्पष्ट है कि आज्य का ग्रहण हंस बनकर किया जाएगा।

     जुहू के बारे में तैत्तिरीय संहिता में कहा गया है कि यह पात्र पर्ण या पलाश से निर्मित होना चाहिए –

देवा वै ब्रह्मन्न् अवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नाम यस्य पर्णमयी जुहूर् भवति न पापम्̇ श्लोकम्̇ शृणोति । ब्रह्म वै पर्णो विण् मरुतो ऽन्नं विण् मारुतो ऽश्वत्थो यस्य पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् ब्रह्मणैवान्नम् अव रुन्द्धे ऽथो ब्रह्म  एव विश्य् अध्य् ऊहति । राष्ट्रं वै पर्णो विड् अश्वत्थो यत् पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् राष्ट्रम् एव विश्य् अध्य् ऊहति । प्रजापतिर् वा अजुहोत् सा यत्राऽऽहुतिः प्रत्यतिष्ठत् ततो विकङ्कत उद् अतिष्ठत् ततः प्रजा असृजत यस्य वैकङ्कती ध्रुवा भवति प्रत्य् एवास्याऽऽहुतयस् तिष्ठन्त्य् अथो प्रैव जायते । - तै.सं. 3.5.7.2

कहा जा रहा है कि जो ब्रह्म है, पर्ण (या पलाश) उसे सुनने में समर्थ है, अतः जुहू को पर्णमयी बनाया जाता है जिससे वह पापों को नहीं सुनती।

 

नासिका आज्य का, आधुनिक विज्ञान की भाषा में स्टेम सेल का स्थान है। हमें अपनी नासिका के बारे में जो ज्ञान आधुनिक विज्ञान के माध्यम से प्राप्त हुआ है, वह यह है कि नासिका में स्टेम कोशिकाओं की संख्या सबसे अधिक होती है। जब जुकाम आदि किसी कारण से श्वेत कोशिकाएं नष्ट होने लगती हैं तो स्टेम कोशिकाएं तुरन्त उनकी पूर्ति कर देती हैं। अब यह विचारणीय है कि क्या आज्य को इन्हीं स्टेम कोशिकाओं का रूप कहा जा सकता है? आज्य के विषय में कहा गया है(शतपथ ब्राह्मण १.३.२.६, १.८.३.२४) कि सोम और पुरोडाश आदिष्ट हैं जबकि आज्य अऩादिष्ट है, अर्थात् आज्य का उल्लेख किसी देवता-विशेष के लिए नहीं किया जा सकता। यह एक समष्टि स्थिति है, व्यष्टि नहीं। हमारे शरीर में स्टेम कोशिकाएं भी अनादिष्ट हैं, प्रायः किसी एक अंग की स्टेम कोशिकाओं को दूसरे अंग में रोपित किया जा सकता है।

 

 

नारद १.११६.११ (जह्नु द्वारा जाह्नवी पान व कर्णरन्ध्र से निकालने का उल्लेख),

ब्रह्म १.८.१९ /१०.१९ (गङ्गा, कावेरी, जह्नु आख्यान),

सुहोत्रस्याभवज्जह्नुः केशिन्या गर्भसंभवः॥ १०.१४॥

आजह्रे यो महत्सत्त्रं सर्पमेधं महामखम्।

पतिलोभेन यं गङ्गा पतित्वेन ससार ह॥ १०.१५॥

नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः।

स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः॥ १०.१६॥

सौहोत्रिरशपद्गङ्गां क्रुद्धो राजा द्विजोत्तमाः।

एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम्॥ १०.१७॥

अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि।

जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः॥ १०.१८॥

उपनिन्युर्महाभागां दुहितृत्वेन जाह्नवीम्।

युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत्॥ १०.१९॥

युवनाश्वस्य शापेन गङ्गार्धेन विनिर्गता।

कावेरीं सरितां श्रेष्ठां जह्नोर्भार्यामनिन्दिताम्॥ १०.२०॥

जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्मिकम्।

कावेर्यां जनयामास अजकस्तस्य चात्मजः॥ १०.२१॥

 

 ब्रह्म १.११.८४ / १३.८४ (अजमीढ व केशिनी - पुत्र, गङ्गा का पान, कावेरी का आह्वान),

अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्॥ १३.८२॥

आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम्।

पतिलोभेन यं गङ्गा विनीतेव ससार ह॥ १३.८३॥

नेच्छतः प्लावयामास तस्य गङ्गा च तत्सदः।

तत्तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः॥ १३.८४॥

जह्नुरप्यब्रवीद्गङ्गां क्रुद्धो विप्रास्तदा नृपः।

एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्यहम्।

अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि॥ १३.८५॥

ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः।

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम्॥ १३.८६॥

युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुरावहत्।

गङ्गाशापेन देहार्धं यस्याः पश्चान्नदीकृतम्॥ १३.८७॥

जह्नोस्तु दयितः पुत्रो अजको नाम वीर्यवान्।

 

 भागवत ९.१५.३(होत्र - पुत्र, पूरु - पिता, गङ्गा पान का उल्लेख), ९.२२.४(कुरु के ४ पुत्रों में से एक),

 वायु ९१.५४ / २.२९.५४ (जह्नु द्वारा गङ्गा का पान, पुन: जन्म देने के पश्चात् कावेरी को पत्नी बनाना),

सुहोत्रस्याभज्जह्नुः केशिकागर्भसम्भवः ।
प्रतिगत्य ततो गङ्गा विततो यज्ञकर्म्मणि ॥51॥

प्लावयामास तं देशं भाविनोऽर्थस्य दर्शनात् ।
गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥52॥

सौहोत्रिर्वरदः क्रुद्धो गङ्गां संरक्तलोचनः ।
अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ॥53॥

एतत्ते विफलं सर्व्वं पीतमम्भः करोम्यहम् ।
राजर्षिणा ततः पीतां गङ्गां दृष्ट्वा सुरर्षयः ॥54॥

उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् ।
यौवनाश्वस्य पौत्रीन्तु कावेरीञ्जह्नुरावहत् ॥55॥

युवनाश्वस्य शापेन गङ्गा येन विनिर्ममे  ।
कावेरीं सरितां श्रेष्ठां जह्नुभार्य्यामनिन्दिताम् ॥56॥

जह्नुश्च दयितं पुत्रं सुहोत्रं नाम धार्मिकम् ।
कावेर्य्यां जनयामास अजकस्तस्य चात्मजः ॥57॥

वायु  ९९.२१७/२.३७.२१२(कुरु के २ पुत्रों में से एक), ९९.२३०/२.३७.२२५(सुरथ - पिता, वंश वर्णन),

वा.रामायण १.४३.३८ ( जह्नु द्वारा गङ्गा के पान व श्रोत्रों से पुन: प्रकट करने का कथन),

१.०४३.००४  सागरस्य जलं लोके यावत्स्थास्यति पार्थिव

१.०४३.००४ सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत्

१.०४३.००५  इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति

१.०४३.००५ त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता

१.०४३.००६  गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च

१.०४३.००६ त्रिपथो भावयन्तीति ततस्त्रिपथगा स्मृता

 

विष्णु ४.७.३ (पुरूरवा के वंशज जह्नु द्वारा गङ्गा को पीने का वर्णन),

भीमस्य काञ्चनः काञ्चनात्सुहोत्रः तस्यापि जह्नुः  ॥ ४,७.३ ॥

योऽसौ यज्ञवाटमखिलं गङ्गांभसा प्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलमेव गङ्गामपिबत् ॥ ४,७.४ ॥

अथैनं देवर्षयः प्रसादयामासुः  ॥ ४,७.५ ॥

दुहितृत्वे चास्य गङ्गामनयन्  ॥ ४,७.६ ॥

जह्नोश्च सुमन्दुर्नाम पुत्रोऽभवत् ॥ ४,७.७ ॥

 

  ४.१९.७८(कुरु के ३ प्रमुख पुत्रों में से एक जह्नु का उल्लेख), ४.२०.२(सुरथ - पिता, वंश वर्णन), विष्णुधर्मोत्तर १.२० (जह्नु द्वारा गङ्गा का पान, पुन: निस्सारण), हरिवंश १.२७.४ ( सुहोत्र व केशिनी - पुत्र, गङ्गा पान का प्रसंग, कावेरी - पति होने का वर्णन ) । jahnu

 

जुहू

ब्रह्माण्ड १.१.५.१६(यज्ञवराह के जुहूमुख होने का उल्लेख )

संदर्भ

अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः। जह्नूनांचाधिपत्ये दैवे वेदे च गाथिनाम्। तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानम्। - ऐ.ब्रा. 7.18

अधीयते देवरातो रिक्थयोरुभयोरृषिः 

जह्नूनां चाधितस्थिरे दैवे वेदे च गाथिनाः  - शां.श्रौ.सू. 15.27

 

१,११६.१९  रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता ।

१,११६.१९ आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥

३,०५८.०६  पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् ।

३,०५८.०६ पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥

 

७,००१.१९  मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।

७,००१.१९ मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥

८,०५२.०४  यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।

८,०५२.०४ तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥

१०,०२१.०३  त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव ।

१०,०२१.०३ कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥

(१८.४.५ ) जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।

(१८.४.५ ) प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥

 

(१८.४.६ ) ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।

(१८.४.६ ) जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥

(२०.६८.१ ) सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।

(२०.६८.१ ) जुहूमसि द्यविद्यवि ॥१॥

१.३.२.[११]

यजमान एव जुहूमनु । योऽस्मा अरातीयति स उपभृतमन्वत्तैव जुहूमन्वाद्य उपभृतमन्वत्तैव जुहूराद्य उपभृत्स वै चतुर्जुह्वां गृह्णात्यष्टौ कृत्व उपभृति

 

१.३.२.[१२]

स यच्चतुर्जुह्वां गृह्णाति । अत्तारमेवैतत्परिमिततरं कनीयांसं करोत्यथ यदष्टौ कृत्व उपभृति गृह्णात्याद्यमेवैतदपरिमिततरं भूयांसं करोति तद्धि समृद्धं यत्रात्ता कनीयानाद्यो भूयान्

 

१.३.२.[१३]

स वै चतुर्जुह्वां गृह्णन् । भूय आज्यं गृह्णात्यष्टौ कृत्व उपभृति गृह्णन्कनीय आज्यं गृह्णाति

१.३.४.[१४]

अथ जुहूं प्रतिगृह्णाति । घृताच्यसि जुहूर्नाम्नेति घृताचीहि जुहूर्हि नाम्ना सेदम् प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यस्युपभृन्नाम्नेत्युपभृतं घृताची ह्युपभृद्धि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यसि ध्रुवा नाम्नेति ध्रुवां घृताची हि ध्रुवा हि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति प्रियेण धाम्ना प्रियं सद आसीदेति यदन्यद्धविः

 

१.३.४.[१५]

स वा उपरि जुहूं सादयति । अध इतराः स्रुचः क्षत्रं वै जुहूर्विश इतराः स्रुचः क्षत्रमेवैतद्विश उत्तरं करोति तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते तस्मादुपरि जुहूं सादयत्यध इतराः स्रुचः

१.४.२.[१३]

आस्पात्रं जुहूर्देवानामिति । देवपात्रं वा एष यदग्निस्तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति देवपात्रं ह्येष प्राप्नोति ह वै तस्य पात्रं यस्य पात्रम् प्रेप्स्यति य एवमेतद्वेद

१.८.३.[१३]

स वा अग्रं जुह्वामनक्ति । मध्यमुपभृति मूलं ध्रुवायामग्रमिव हि जुहूर्मध्यमिवोपभृन्मूलमिव ध्रुवा

 

१.८.३.[१४]

सोऽनक्ति । व्यन्तु वयोऽक्तं रिहाणा इति वय एवैनमेतद्भूतमस्मान्मनुष्यलोकाद्देवलोकमभ्युत्पातयति तन्नीचैरिव हरति द्वयं तद्यस्मान्नीचैरिव हरेद्यजमानो वै प्रस्तरोऽस्या एवैनमेतत्प्रतिष्ठायै नोद्धन्तीहो एव वृष्टिं नियच्छति

११.४.२.[१]

अथातः स्रुचोरादानस्य  तद्धैतदेके कुशला मन्यमाना दक्षिणेनैव जुहूमाददते सव्येनोपभृतं न तथा कुर्याद्यो हैनं तत्र ब्रूयात्प्रतिप्रतिं न्वा अयमध्वर्युर्यजमानस्य द्विषन्तं भ्रातृव्यमकत्प्रत्युद्यामिनमितीश्वरो ह तथैव स्यात्

 

११.४.२.[२]

इत्थमेव कुर्यात्  उभाभ्यामेव प्राणिभ्यां जुहूम् परिगृह्योपभृत्यधिनिदध्यात्तस्य नोपमीमांसास्ति तत्पशव्यमायुष्यं ते असंशिञ्जयन्नाददीत यत्संशिञ्जयेदयोगक्षेमो यजमानमृच्छेत्तस्मादसंशिञ्जयन्नाददीत

११.५.६.[३]

अथ ब्रह्मयज्ञः  स्वाध्यायो वै ब्रह्मयज्ञस्तस्य वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृच्चक्षुर्ध्रुवा मेधा स्रुवः सत्यमवभृथः स्वर्गो लोक उदयनं

*आरोह पथो जुहु देवयानान्यत्रर्षयः प्रथमजा ये पुराणाः। हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुकृतां यत्र लोकाः। जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा। अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येनेति जुहूम्। - आप.श्रौ.सू. 4.7.2

bottom of page